The Sanskrit Reader Companion

Show Summary of Solutions

Input: rātrirgamiṣyati suprabhātam bhāsvān udeṣyati hasiṣyati paṅkajaśrīḥ ittham vicintayatikośagate dvirephe hā hanta hanta nalinīm gaja_ujjahāra

Sentence: रात्रिर्गमिष्यति सुप्रभातम् भास्वान् उदेष्यति हसिष्यति पङ्कजश्रीः इत्थम् विचिन्तयतिकोशगते द्विरेफे हा हन्त हन्त नलिनीम् गज उज्जहार
रात्रिः गमिष्यति सुप्रभातम् भास्वान् उदेष्यति हसिष्यति पङ्कज श्रीः इत्थम् विचिन्तयति कोश गते द्वि रेफे हा हन्त हन्त नलिनीम् गजः उज्जहार



Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria